यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गी, स्त्री, (लिगि + अच् ङीष् । पृषोदरात् साधुः ।) जिङ्गिनीवृक्षः । इति भावप्रकाशः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गी¦ स्त्री लिगि--अच् गौरा॰ ङीष्। जिङ्गिनीवृक्षे (झिङ्गा) भावप्र॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गी¦ f. (-ङ्गी)
1. A cricket.
2. The wick of a lamp.
3. light, lustre.
4. The Jhingine tree. see झिल्ली। E. लिगि अच् गौरा० ङीष् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गी f. = जिङ्गिनीBhpr. v , 5 , 42.

"https://sa.wiktionary.org/w/index.php?title=झिङ्गी&oldid=391430" इत्यस्माद् प्रतिप्राप्तम्