यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिञ्झिरिष्टा, स्त्री, क्षुपविशेषः । झिञ्झिरीटा । इति भाषा । तत्पर्य्यायः । फला २ पीतपुष्पा ३ झिञ्झिरा ४ रोमाश्रयफला ५ वृत्ता ६ । अस्या गुणाः । कटुत्वम् । शीतत्वम् । कषायत्वम् । रक्तातिसारनाशित्वम् । वृष्यत्वम् । सन्तर्पणत्वम् । बल्यत्वम् । महिषीक्षीरवर्द्धनत्वञ्च । इति राज- निर्घण्टः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिञ्झिरिष्टा/ झिञ्झि f. id. L.

"https://sa.wiktionary.org/w/index.php?title=झिञ्झिरिष्टा&oldid=391457" इत्यस्माद् प्रतिप्राप्तम्