यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिण्टी, स्त्री, (झिमिति कृत्वा रटतीति । रट् + अच् । ङीष् च पृषोदरात् साधुः ।) पुष्पवृक्ष- विशेषः । झा~टी इति भाषा । तत्पर्य्यायः । सैरीयकः २ इत्यमरः । २ । ४ । ७५ ॥ कण्ट- कुरण्टः ३ सैरेयकः ४ झिण्टिका ५ । इति राजनिर्घण्टः ॥ नीलझिण्ट्याः पर्य्यायः । वाणा १ दासी २ अर्त्तगलः ३ । इत्यमरः । २ । ४ । ७४ ॥ वाणः ४ आर्त्तगलः ५ इति तट्टीका ॥ सहचरः ६ नीलकुरण्टकः ७ । इति रत्नमाला ॥ अरुणझिण्ट्याः पर्य्यायः । कुरवकः १ । इत्यमरः ॥ पीतझिण्ट्याः पर्य्यायः । कुरुण्टकः १ सहचरी २ । इत्यमरः ॥ सह- चरः ३ सहाचरः ४ । इति तट्टीका ॥ वीरः ५ पीतपुष्पः ६ दासी ७ कुरण्टकः ८ । इति रत्नमाला ॥ अस्या गुणाः । कटुत्वम् । तिक्त- त्वम् । दन्तामयशूलवातकफशोफकासत्वग्दोष- नाशित्वञ्च । कुन्दरतृणम् । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिण्टी स्त्री।

नीलझिण्टिका

समानार्थक:नीली,झिण्टी,बाणा,दासी,आर्तगल

2।4।74।2।2

तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः। नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

झिण्टी स्त्री।

झिण्टीसामान्यम्

समानार्थक:सैरेयक,झिण्टी

2।4।75।1।2

सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे। पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः॥

 : नीलझिण्टिका, रक्तझिण्टिका, पीतझिण्टिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिण्टी¦ स्त्री झिमिति रटति अच् पृषो॰ गौ॰ ङीष्। (झां टि) पुष्पप्रधानवृक्षे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिण्टी¦ f. (-ण्टी) A shrub, (Barleria cristata.) E. झि imitative sound, रट् to utter, affix अच्, deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिण्टी [jhiṇṭī], A kind of shrub.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिण्टी/ झिण् f. Barleria cristata L.

"https://sa.wiktionary.org/w/index.php?title=झिण्टी&oldid=391477" इत्यस्माद् प्रतिप्राप्तम्