यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लिः, स्त्री, (झिर् इत्यव्यक्तशब्देन लिश- तीति । लिश् + डिः । रस्य लः ।) वाद्य- विशेषः । यथा, गूढार्थदीपिकायाम् । “घण्टाशङ्खस्तथा भेरीमृदङ्गौ झिल्लिरेव च । पञ्चानां शस्यते वाद्यं देवताराधनेषु च ॥”

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लिः [jhilliḥ], f.

A cricket.

A kind of musical instrument.

Parchment. -Comp. -कण्ठः a domestic pigeon.

"https://sa.wiktionary.org/w/index.php?title=झिल्लिः&oldid=391510" इत्यस्माद् प्रतिप्राप्तम्