यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लीकण्ठः, पुं, (झिल्लीवत् कण्ठः कण्ठशब्दो ऽस्य ।) गृहकपोतः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लीकण्ठ¦ पु॰ स्त्री झिल्ली तद्रव इव कण्ठः कण्ठस्वरोऽस्य। गृहकपोते त्रिका॰ स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लीकण्ठ¦ m. (-ण्ठः) A pigeon. E. झिल्ली a cricket, and कण्ठ the throat, chirping as it were in the throat. [Page297-b+ 49]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लीकण्ठ/ झिल्ली--कण्ठ m. a domestic pigeon L.

"https://sa.wiktionary.org/w/index.php?title=झिल्लीकण्ठ&oldid=391538" इत्यस्माद् प्रतिप्राप्तम्