यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुमरिः, स्त्री, रागिणीविशेषः । यथा, -- “प्रायः शृङ्गारबहुला माध्वीकमधुरा मृदुः । एकैव झुमरिर्लोके वर्णादिनियमोज्झिता ॥ अतो लक्षणमेतस्या नोदाहारि विशेषकम् । इदं हि शालगं सूत्रं प्रसिद्धं नृपरञ्जनम् ॥” इति सङ्गीतदामोदरः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झुमरिः [jhumariḥ], N. of a Rāgiṇī; L. D. B.

"https://sa.wiktionary.org/w/index.php?title=झुमरिः&oldid=391580" इत्यस्माद् प्रतिप्राप्तम्