यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झूणिः, पुं, क्रमुकमेदः । स्त्री, दुष्टदैवश्रुतिः । इति मेदिनी । णे, १४ ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झूणि¦ f. (-णिः)
1. A kind of betel nut.
2. Heavenly annunciation of misfortunes.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झूणिः [jhūṇiḥ] लिः [liḥ] , (लिः) 1 A kind of betel-nut.

A voice from heaven boding ill-luck, an evil omen.

A thicket.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झूणि f. a kind of betel-nut L.

झूणि f. a voice boding ill-luck , evil omen L.

झूणि f. = कठिनL.

"https://sa.wiktionary.org/w/index.php?title=झूणि&oldid=391596" इत्यस्माद् प्रतिप्राप्तम्