यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगण¦ पु॰ मात्रावृत्ते षाण्मात्रिकप्रस्तावे त्रयोदशभेदात्मकेगणभेदे तेषामाकाराधिदेवाश्च छन्दोग्रन्थोक्ता यथा
“()

१ शिवः॥  शशी

२ (। ऽ। ऽ दिनपतिः)

३ (ऽ॥ ऽ सुरपतिः)

४ (॥ ॥ ऽ शेषः)

५ (। । अहिः)

६ (ऽ। ऽ। सरोजम्)

७ (॥ । ऽ। धाता)

८ (॥ कलिः)

९ [Page3187-a+ 38] (॥ ऽ॥ चन्द्रः)

१० (। ऽ॥ । ध्रुवः)

११ (ऽ॥ ॥ धर्मः)

१२ (॥ ॥ ॥ शालिकरः)

१३ ।

"https://sa.wiktionary.org/w/index.php?title=टगण&oldid=391780" इत्यस्माद् प्रतिप्राप्तम्