यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगरः, पुं, (टः टङ्कणः क्षारविशेषः गर इव । तीव्रगुणत्वात्तथात्वम् ।) टङ्कणक्षारः । हेला- विभ्रमगोचरः । केकराक्षे, त्रि । इति मेदिनी । रे, १६० ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगर¦ पु॰ टः टङ्कनो गर इव। टङ्कनक्षारे (सोहागा)

२ हेलाविलासविषये

३ केकराक्षे च त्रि॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगर¦ mfn. (-रः-रा-रं) Squint-eyed. m. (-रः)
1. Borax.
2. Wanton play or sport.
3. Wandering of the mind, confusion, perplexity.
4. An object of sense.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगर [ṭagara], a. Squint-eyed.

रः Borax.

Wanton play or sport.

Confusion.

An object of sense.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टगर mfn. squint-eyed L.

टगर m. borax VarBr2S. xvi , 25

टगर m. = हेला-विभ्रम-गोचरL.

"https://sa.wiktionary.org/w/index.php?title=टगर&oldid=391785" इत्यस्माद् प्रतिप्राप्तम्