यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कः, पुं, (टकि + घञ् ।) कोपः । कोषः । असिः । ग्रावदारणः । इति मेदिनी । के, २४ ॥ (यथा, अनर्घराघवे । १ । २२ । “यः क्षत्त्रदेहं परितक्ष्य टङ्कै- स्तपोमयैर्ब्राह्मणमुच्चकार ॥”) परिमाणविशेषः । स तु चतुर्म्माषकरूपश्चतु- र्व्विंशतिरक्तिकारूपो वा । जङ्घा । इति हेम- चन्द्रः । ३ । ५८३ ॥ दर्पः । इति हलायुधः ॥

टङ्कः, पुं क्ली, (टकि + घञ् अच् वा ।) नील- कपित्थः । (यथा, सुश्रुते सूत्रस्थाने ४६ । “शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु ॥”) खनित्रम् । टङ्कणः । इति मेदिनी । के, २४ ॥ दर्पः । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क पुं।

पाषाणदारणघनभेदः

समानार्थक:टङ्क,पाषाणदारण

2।10।34।1।3

वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः। क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

टङ्क पुं-नपुं।

अश्मदारणम्

समानार्थक:टङ्क

3।3।17।12।2

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : , क्रिया

टङ्क पुं-नपुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

3।3।17।12।2

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क¦ पु॰ टकि--थञ्--अच् वा।

१ कोक्पे,

२ कोषे,

३ खड्गे

४ पाषाणभेदनेऽस्त्रे च।

५ जङ्घायां मेदि॰।

६ चतुर्माषक-रूपे परिमाणे वैद्य॰

७ नीलकपित्थे,

८ खनित्रे,

९ दर्पे चपु॰ न॰ देमच॰

१० परशौ

११ राजाम्रे च शब्दार्थचि॰
“दार्य्यतां चैव टङ्कौथैः खनित्रैश्च पुरी द्रुतम्” हरिवं॰

९० अ॰।
“टङ्कैर्मनःशिलगुहेव विदार्य्यमाणा” मृच्छ॰।
“हिमाद्रिटङ्कादिव भान्ति यस्याम्” भट्टिः।
“रुरोध रामंशृङ्गीव टङ्कच्छिन्नमनःशिलः” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क¦ mn. (-ङ्कः-ङ्कं)
1. A kind of elephant or wood apple, नीलकपित्थ।
2. Borax.
3. A spade or hoe. m. (-ङ्कः)
1. A hatchet or stone cut- ter's chisel.
2. A sword, a scimiter, a sacrificial hatchet or knife.
3. A scabbard, a sword-sheath.
4. Anger, wrath.
5. A weight of (silver) equal to four mashas.
6. A coin.
7. Pride, arrogance.
8. A cleft, a chasm.
9. A peak. f. (-ङ्गा)
1. The leg.
2. The edge or side of a mountain. E. टकि to bind, affix अच् घञ् वा or ट imitative, कै to emit sound, affix ड, and नुम् augment. संज्ञायाम् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कः [ṭaṅkḥ] ङ्कम् [ṅkam], ङ्कम् [टङ्क्-घञ् अच् वा]

A hatchet, an axe; a stone-cutter's chisel; टङ्कैर्मनःशिलगुहेव विदार्यमाणा Mk.1.2; R.12.8; Ki.9.22.

A sword.

The sheath of a sword.

A peak shaped like the edge of a hatchet; the slope or declivity of a hill; शिलाः सटङ्कशिखराः Bhāg.8.1.46;1.67.26; Rām.7.5.24. हिमाद्रिटङ्कादिव भान्ति यस्यां गङ्गाम्बुपातप्रतिमा गृहेभ्यः Bk.1. 8.

Anger.

Pride.

The leg.

A chasm, cleft.

The wood-apple tree.

Borax.

A weight of silver equal to four Māṣas; Śukra.4.179.

The fruit of the wood-apple (n.)

A stamped coin.

A spade, hoe.

Beauty, grace; L. D. B.

The ankle; टङ्को$स्त्री टङ्कणे गुल्फे काणान्तरखनित्रयोः । कोशे$- श्मदारणे$पि स्याज्जङ्घायां मासि कथ्यते ॥ Nm.

(in music) A kind of measure. -का The leg. -Comp. -पतिः the master of the mint. -शाला a mint.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क mn. ( L. )a spade , hoe , hatchet , stone-cutter's chisel Hariv. 5009ff. R. ii , 80 , 7 Mr2icch. etc.

टङ्क mn. a peak or crag shaped like the edge of a hatchet , edge or declivity of a hill MBh. xii , 8291 R. vii , 5 , 24 BhP. viii , x Bhat2t2. i , 8

टङ्क mn. a leg L.

टङ्क mn. borax L.

टङ्क mn. pride L.

टङ्क m. a sword L.

टङ्क m. a scabbard L.

टङ्क m. a weight of 4 माषs S3a1rn3gS. i , 19 Vet. iv , 2/3

टङ्क m. a stamped coin Hit.

टङ्क m. Feronia elephantum L.

टङ्क m. wrath L.

टङ्क m. (in music) a kind of measure

टङ्क m. a man of a particular caste or tribe Ra1jat. vii , 1003

टङ्क n. the fruit of Feronia elephantum Sus3r.

"https://sa.wiktionary.org/w/index.php?title=टङ्क&oldid=391789" इत्यस्माद् प्रतिप्राप्तम्