यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ककः, पुं, (टङ्कति बध्नाति मनः स्नेहेनेति । टकि + ण्वुल् । यद्बा, टङ्क्यते रुध्यतेऽनेन मन इति । घञ् । ततः संज्ञायां कन् ।) रजतमुद्रा । इति रूप्याध्यक्षशब्दे अमरटीकासारसुन्दरी भरतश्च ॥ टाका इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कक¦ पु॰ टङ्क्यते घञ् सज्ञायां क। (तङ्का) रजतमुद्रायाम् सारमुन्दरी।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कक¦ m. (-कः) A stamped coin, especialiy of silver. E. संज्ञायां कन् added to टङ्क a weight of silver.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ककः [ṭaṅkakḥ], 1 A stamped coin, especially of silver.

A spade, chisel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कक m. a stamped coin ( esp. of silver) L. Sch.

टङ्कक m. a particular coin Dhu1rtas. i , 35

टङ्कक m. a spade , chisel Dharmas3arm.

"https://sa.wiktionary.org/w/index.php?title=टङ्कक&oldid=391797" इत्यस्माद् प्रतिप्राप्तम्