यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टल् [ṭal], 1 P. (टलति) To be confused or disturbed.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टल् (= ट्वल्, द्वल्) cl.1 P. लति( pf. टटालPa1n2. 7-4 , 54 Sch. )to be disturbed Dha1tup. xx , 4 ; Caus. टालयति, to disturb , frustrate Campak.

"https://sa.wiktionary.org/w/index.php?title=टल्&oldid=391962" इत्यस्माद् प्रतिप्राप्तम्