यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिप, क नुदि । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) क, टेपयति । नुदि प्रेरणे । इति दुर्गादासः ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिप¦ नोदने चुरा॰ उभ॰ सक॰ सेट्। टेपयति--ते अटीटिपत्--त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिप¦ r. 10th cl. (टेपयति-ते) To direct, to send, to throw or cast: the act of throwing being considered analogous to that of sending or ordering. चुरा० उभ० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=टिप&oldid=392095" इत्यस्माद् प्रतिप्राप्तम्