यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टेपन¦ n. (-नं)
1. Sending.
2. Throwing. E. टिप् to throw, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टेपनम् [ṭēpanam], Sending, throwing. टिप्पणी (-नी) A gloss, a comment; sometimes used in the sense of 'a gloss on a gloss'; as Kaiyaṭa's commentary on the Mahābhāṣya, or Nāgojībhaṭṭa's gloss on Kaiyaṭa's gloss.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टेपन n. ( टिप्)throwing W.

"https://sa.wiktionary.org/w/index.php?title=टेपन&oldid=392202" इत्यस्माद् प्रतिप्राप्तम्