यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठकार¦ पु॰ ठ + कार। ठस्वरूपे वर्णे
“ठकारं चञ्चलापाङ्गि!” कामधेनुत॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठकार/ ठ--कार m. the letter ठ्Pa1n2. 8-4 , 41 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=ठकार&oldid=392285" इत्यस्माद् प्रतिप्राप्तम्