यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डः, पुं, (डयते उड्डीयते भक्तानां हृदयाकाशे यः । डी + बाहुलकात् डः ।) शिवः । (डीयते आकाशमार्गे नभोगुणत्वादिति । डी + डः ।) शब्दः । त्रासः । इत्येकाक्षरकोषः ॥ वाडवाग्निः । इति मेदिनी । डे, १ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डः [ḍḥ], 1 A sound.

A kind of drum or tabor.

Submarine fire.

Fear.

An epithet of Śiva.

डा A kind of female imp (डाकिनी).

A basket carried by means of a sling.

"https://sa.wiktionary.org/w/index.php?title=डः&oldid=392356" इत्यस्माद् प्रतिप्राप्तम्