यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमः, पुं, (डं नीचयोनित्वात् भीतिं मातीति । मा + कः ।) वर्णसङ्करजातिविशेषः । डोम इति भाषा । स चाण्डाल्यां लेटात् जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डम¦ पु॰ डं त्रासं माति मा--क। चाण्डाल्यां नेटाज्-जाते सङ्कीर्णजातिभेदे (डोम) ब्रह्मपु॰। स्त्रियां--जाति-त्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डम¦ m. (-मः) A man of low caste, employed to clear away filth, &c. E. डं तासं माति मा-क | (डोम्)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डमः [ḍamḥ], A despised and mixed caste (Mar. Ḍoma).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डम m. a despised mixed caste (son of a चाण्डालिand a लेट) BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=डम&oldid=392402" इत्यस्माद् प्रतिप्राप्तम्