यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डम्बर¦ पु॰ डपि--संहतौ बा॰ अरन्।

१ समूहे आडम्बरे

२ आयो-जने
“अजायुद्धे ऋषिश्राद्धे प्रभाते मेघडम्बरः” चाणक्यः। [Page3190-a+ 38]

३ धातृदत्ते कुमारानुचरभेदे।
“डम्बराडम्बरी चैव ददौधाता महात्मने” भा॰ श॰

४७ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डम्बर¦ adj. f. (-रा)
1. Famous, Renowned.
2. (m) An assemblage, a mass. as in गेघडम्वर |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डम्बरः [ḍambarḥ], a. Famous, renowned.

रः An assemblage, collection, mass; Māl.9.16.

Show, pomp.

Resemblance, likeness, appearance; U.6.17; Māl.3.7.

Pride, arrogance.

A great noise, loud assertion, verbosity; आविर्भावडम्बरं कृत्वा Ks.17.5.

Beauty.-Comp. नामन् Having a high-sounding name; Māl. 1.4-5. (v. l.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डम्बर m. great noise , loud assertion of (in comp. ) , verbosity Katha1s. cvii , 5 Prata1par. Sa1h.

डम्बर m. entanglement , multitude , mass Ma1lati1m. Mcar. Katha1s.lxxi

डम्बर m. beauty Uttarar. Viddh.

डम्बर m. N. of an attendant of स्कन्दMBh. ix , 2541

डम्बर m. of a गन्धर्वHariv. ( v.l. डुम्ब्)

डम्बर m. See. आ-.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ḌAMBARA : One of the two attendants given by Brahmā to Subrahmaṇya. The other attendant's name is Āḍaṁ- bara. (M.B. Śalya Parva, Chapter 45, Verse 39).


_______________________________
*2nd word in left half of page 199 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=डम्बर&oldid=430074" इत्यस्माद् प्रतिप्राप्तम्