यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डयनम्, क्ली, (डीयते आकाशमार्गे गम्यतेऽनेनेति । डी + करणे ल्युट् ।) कर्णीरथः । (डी ङ नभो- गतौ + भावे ल्युट् ।) नभोगतिः । इति हेम- चन्द्रः । ४ । ३८४ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डयन नपुं।

पुरुषस्कन्धवाह्ययानम्

समानार्थक:कर्णीरथ,प्रवहण,डयन

2।8।52।1।3

कर्णीरथः प्रवहणं डयनं च समं त्रयम्. क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम्.।

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डयन¦ न॰ डी--भावे ल्युट्। खगानां नभोगतौ (ओडा)करणे ल्युट्।

२ कर्णीरथे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डयन¦ n. (-नं)
1. A car or litter carried upon men's shoulders, a Palan- quin, a Duli.
2. Flying in the air, the flight of a bird. E. डी to fly aff ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डयनम् [ḍayanam], 1 Flight.

A litter carried upon men's shoulders, palanquin.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डयन See. डी.

डयन n. a bird's flight L.

डयन n. a palanquin L.

"https://sa.wiktionary.org/w/index.php?title=डयन&oldid=392488" इत्यस्माद् प्रतिप्राप्तम्