यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डल्लकम्, क्ली, वंशादिनिर्म्मितपात्रम् । डाला इति भाषा । यथा, -- “त्रिशतञ्च षष्ट्यधिकं डल्लकं वस्त्रसंयुतम् । सभोज्यं सोपवीतञ्च सोपहारं मनोहरम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

"https://sa.wiktionary.org/w/index.php?title=डल्लकम्&oldid=136751" इत्यस्माद् प्रतिप्राप्तम्