यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डवित्थः, पुं, काष्ठमयमृगः । यथा, -- “डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः ॥” इति सुपद्मव्याकरणे विभक्तिपादः ॥ (द्रववाचिसंज्ञाशब्दविशेषः । यथा साहित्य- दर्पणे । “द्रव्यशब्दा एकव्यक्तिवाचिनो हरि- हरडित्थडवित्थादयः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डवित्थः [ḍavitthḥ], A wooden antelope.

"https://sa.wiktionary.org/w/index.php?title=डवित्थः&oldid=392520" इत्यस्माद् प्रतिप्राप्तम्