यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डहुः, पुं, (दहति तापयति सर्व्वशरीरमिति । दह + मृगय्वादित्वात् कुप्रत्ययेन निपातनात् साधुः ।) वृक्षविशेषः । डेहुया इति मादार इति च भाषा । तत्पर्य्यायः । लकुचः २ लिकुचः ३ । इत्यमरः । २ । ४ । ६० ॥ अस्य गुणाः । गुरुत्वम् । विष्टम्भित्वम् । त्रिदोष- शुक्रटुष्टिकारित्वञ्च । इति राजवल्लभः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डहु पुं।

लिकुचः

समानार्थक:लकुच,लिकुच,डहु

2।4।60।2।5

पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः॥ कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डहु(हू)¦ पु॰ दह उ वा ऊङ् मृगय्वादि॰ नि॰। नकुचे(मान्दार)
“डहुर्गुरुश्च विष्टम्भी त्रिदोषबुक्रदोषहृत्” भावप्र॰ तद्गुणोक्तिः शब्दरत्नाबल्यामयं दीर्थान्ततयातदर्थे पठितः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डहु¦ m. (-हुः) A tree, (Artocarpus lacucha.) E. दह् to burn, affix उ, and deriv. irr.; also with ऊ affix डहू m. (-हूः).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डहु m. Artocarpus Lakuca L.

"https://sa.wiktionary.org/w/index.php?title=डहु&oldid=392528" इत्यस्माद् प्रतिप्राप्तम्