यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डहुः, पुं, (दहति तापयति सर्व्वशरीरमिति । दह + मृगय्वादित्वात् कुप्रत्ययेन निपातनात् साधुः ।) वृक्षविशेषः । डेहुया इति मादार इति च भाषा । तत्पर्य्यायः । लकुचः २ लिकुचः ३ । इत्यमरः । २ । ४ । ६० ॥ अस्य गुणाः । गुरुत्वम् । विष्टम्भित्वम् । त्रिदोष- शुक्रटुष्टिकारित्वञ्च । इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=डहुः&oldid=136755" इत्यस्माद् प्रतिप्राप्तम्