यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिङ्गरः, पुं, डङ्गरः । क्षेपः । खलः । धूर्त्तः । सेवकः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिङ्गर¦ पु॰ डङ्गर + पृषो॰।

१ डङ्गरशब्दार्थे

२ क्षेपे

३ वने

४ धूर्त्ते

५ सेवके च शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिङ्गर¦ m. (-रः)
1. Throwing, sending.
2. A fat man.
3. A servant, a slave.
4. A rogue, a cheat.
5. A low or depraved man.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिङ्गरः [ḍiṅgarḥ], 1 A servant.

A knave, cheat, rogue.

A depraved or low man.

A fat man.

Throwing, casting forth.

An insult.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिङ्गर m. a servant L.

डिङ्गर m. a rogue , cheat L.

डिङ्गर m. = डङ्ग्(See. ; " a fat man " W. ) L.

"https://sa.wiktionary.org/w/index.php?title=डिङ्गर&oldid=499819" इत्यस्माद् प्रतिप्राप्तम्