यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिब, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) मूर्द्धन्यवर्गतृतीयादिः । इ क, डिम्बयति । नोदः प्रेरणम् । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिब¦ संघे प्रेरणे च वा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्इदित्। डिम्बयति--ते अडिडिम्बत् डिम्बति अडिम्बीत्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिब¦ r. 10th cl. (इ) डिबि (डिम्बयति-ते) To cast, to throw. प्रेरणे वा चुरा उभ पक्षे भ्वा-पर-सक सेट् इदित् |

"https://sa.wiktionary.org/w/index.php?title=डिब&oldid=392778" इत्यस्माद् प्रतिप्राप्तम्