यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिभ, इ क ञ सङ्घे । इति कविकल्पद्रुमः ॥ (चुरां-उभं-सकं-सेट् ।) इ क ञ, डिम्भयति डिम्भयते । अयमात्मनेपदीति केचित् । सङ्घो राशीकरणम् । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिभ¦ हिंसे संहतौ वा चुरा॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्। इदित्। डिम्भयति--ते अडिडिम्भत्--त डिम्भति अडिम्भीत्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिभ (इ) डिभि¦ r. 1st and 10th cls. (डिम्भति and डिम्मयति-ते) To collect to heap together.

"https://sa.wiktionary.org/w/index.php?title=डिभ&oldid=392782" इत्यस्माद् प्रतिप्राप्तम्