यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बिका, स्त्री, (डिम्बयति नायकसमीपे नोदय- त्यात्मानमिति । डिम्ब + ण्वुल् । टाप् अत इत्वञ्च ।) कामुकी । जलविम्बः । शोणक- वृक्षः । इति शब्दरत्नावली ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बिका¦ स्त्री डिबि--ण्वुल्।

१ कामुक्यां

२ जलबिम्बे

३ शोणाकवृक्षे च शब्दरत्ना॰। अच् गौरा॰ ङीष्। डिम्बीत्यप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बिका¦ f. (-का)
1. A bubble.
2. A kind of waterfly.
3. A libidinous woman. E. डिम्ब the bladder, &c. कन् aff, or डिवि-ण्वुल् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बिका [ḍimbikā], 1 A libidinous woman.

A bubble.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बिका f. a lustful woman L.

"https://sa.wiktionary.org/w/index.php?title=डिम्बिका&oldid=392830" इत्यस्माद् प्रतिप्राप्तम्