यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भकः, त्रि, (डिम्भ एव । डिम्भ + स्वार्थे कन् ।) बालकः । इति शब्दरत्नावली ॥ (स्वनामख्यातः शाल्वदेशाधिपतेर्ब्रह्मदत्तस्य पुत्त्रः । यथा, हरि- वंशे भविष्यपर्व्वणि । ३२ । १८ । “हंसो ज्येष्ठो नृपसुतो डिम्भकोनन्तरोऽभवत् ॥” अस्य विशेषविवरणं तत्रैव विस्तरशो द्रष्टव्यम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भक¦ पु॰ डिम्भ + स्वार्थे क।

१ बालके शब्दर॰

२ शाल्वदेशपतिब्रह्मदत्तसुतभेदे। तत्कथा हरिवं॰

२९

५ अध्यायादौ दृश्या
“हंसो ज्येष्ठो नृपसुतो डिम्भकोऽनन्तरोऽभवत्”
“हंसश्च डिम्भकश्चैव तपश्चर्तुं महामते!”।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भकः [ḍimbhakḥ], (-म्भिका f.)

A young child.

Any young animal.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भक m. a new-born child , young animal S3ak. (in Prakrit v.l. )

डिम्भक m. N. of a general of जरा-संधMBh. ii , 576 and 601 ff. Hariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a दानव king. Br. IV. २९. १२२.

"https://sa.wiktionary.org/w/index.php?title=डिम्भक&oldid=430082" इत्यस्माद् प्रतिप्राप्तम्