यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुभः, पुं, (डुण्डुः सन् भातीति । डुण्डु इत्यनु- करणशब्देन भाति वा । भा + कः ।) सर्प- विशेषः । ढो~डा इति भाषा । तत्पर्य्यायः । राजिलः २ इत्यमरः । १ । ८ । ५ ॥ दुण्डुभः ३ । इति भरतः ॥ नागभृत् ४ डुण्डुः ५ । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । २ । ११ । २८ । “एकदा स वने घोरं डुण्डुभं जरसान्वितम् । अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययुः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुभः [ḍuṇḍubhḥ] मः [mḥ], मः A kind of snake not poisonous (निर्विषा डुण्डुभाः स्मृताः); शयानं तत्र चापश्यत् डुण्डुभं वयसान्वितम् Mb.1.9.21.

"https://sa.wiktionary.org/w/index.php?title=डुण्डुभः&oldid=392908" इत्यस्माद् प्रतिप्राप्तम्