यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोडी, स्त्री, क्षुपविशेषः । तत्पर्य्यायः । जीवन्ती २ शाकश्रेष्ठा ३ सुखालुका ४ बहुवल्ली ५ दीर्घपत्रा ६ सूक्ष्मपत्रा ७ जीवनी ८ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । दीपनत्वम् । कफवातकण्ठामयरक्तपित्तार्त्ति- दाहनाशित्वम् । रुच्यत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोडी¦ स्त्री डोडिकायां क्षुपभेदे राजनि॰। डोडिकाशब्दे दृश्यम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोडी f. = क्षुप-डोड-मुष्ह्टिPan5cad. ii , 71.

"https://sa.wiktionary.org/w/index.php?title=डोडी&oldid=392979" इत्यस्माद् प्रतिप्राप्तम्