यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोरकम्, क्ली, (डोर + स्वार्थे कन् ।) डोरम् । यथा, “चतुर्द्दशग्रन्थियुक्तं कुङ्कुमाक्तं सुडोरकम् । स्त्रियश्च पुरुषश्चैव बध्नीयात् वामदक्षिणे ॥” इति भविष्यपुराणे अनन्तव्रतकथा ॥

"https://sa.wiktionary.org/w/index.php?title=डोरकम्&oldid=136822" इत्यस्माद् प्रतिप्राप्तम्