यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढाली [न्] त्रि, (ढालमस्त्यस्येति । इनिः ।) ढाल- विशिष्टः । चर्म्मी । यथा, -- “ढालिपक्षजयकरी ढकारवर्णरूपिणी ॥” इति रुद्रयामले अन्नपूर्णासहस्रनामस्तोत्रम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढालिन्¦ m. (ली) A warrior armed with a shield, a shield-bearer.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढालिन् [ḍhālin], m. A warrior armed with a shield.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढालिन् mfn. armed with a shield , Rudraj.

"https://sa.wiktionary.org/w/index.php?title=ढालिन्&oldid=393129" इत्यस्माद् प्रतिप्राप्तम्