यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णः, पुं, (णखति गच्छति जानात्यनेन इति । णख गतौ + डः । पृषोदरादित्वात् णत्वम् ।) ज्ञानम् । निश्चयः । इत्येकाक्षरकोषः । बिन्दुदेवः । स बुद्धदेवताविशेषः । भूषणम् । गुणवर्ज्जितः । पानीयनिलयः । इति मेदिनी । णे, १ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णः [ṇḥ], 1 Knowledge.

Certainty, ascertainment.

An ornament.

A water or summer-house.

A bad man.

Śiva.

The sound of negation.

Gift, giving.

"https://sa.wiktionary.org/w/index.php?title=णः&oldid=393259" इत्यस्माद् प्रतिप्राप्तम्