यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णख, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) प्रणखति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णख¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। णोपदेशत्वात् सति निमित्तेणत्वम्। नखति प्रणखति। अनखीत्--अनाखीत्। ननाख नेखतुः। एवं णादिधातूनां गणपाठे णादि-त्वं प्रयोगे नादित्वं सति निमित्ते णत्व्मिति बोध्यम्।

"https://sa.wiktionary.org/w/index.php?title=णख&oldid=393271" इत्यस्माद् प्रतिप्राप्तम्