यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णद, म्लिष्टोक्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) म्लिष्टोक्तिरव्यक्तशब्दः । नदति घण्टा । इति दुर्गादासः ॥

णद, क भाषि । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, नादयति । इति दुर्गा- दासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णद¦ अव्यक्तशब्दे भ्वा॰ पर॰ अक॰ सेट्। नदति प्रणदतिअनादीत् अनदीत्। ननाद नेदतुः नेदतुः। नादः नदन्नदितुम्। सति निमित्ते एतत्पूर्ववर्त्तिनः न्युपसर्गस्यणत्वम्। प्रणिनदति परिणिनदति।
“वासवश्चानदद्घोरम् रुधिरञ्चाभ्यवर्षत” हरिवं॰

१८

३ अ॰।
“नदति मही गम्भीरम्” वृ॰ स॰

५४ अ॰।
“शब्दं घोरंनदन्ति” भा॰ व॰

२६

७ अ॰
“शिवाश्चैवाशिवान्नादान्नदन्ते” हरिवं॰

१९

३ अ॰। आर्षस्तङ्। णिचि नादयति
“नदय-[Page3194-a+ 38] न्नेति पृथिवीमुत द्याम्” ऋ॰

९ ।

९७ ।

१३ ।
“आ सानु-शुष्मैर्नदयन् पृथिव्याः” ऋ॰

७ ।

७ ।

२ । छान्दसो ह्रस्वः। लोके तु न ह्रस्वः।
“नादयन्रथघोषेण सर्वाः सविदिशोदिशः” भा॰ व॰

२५

३३ श्लो॰। अन्तर्भूतण्यर्थे तु अस्यसकर्मकता
“नृत्याबसाने नटरजराजो ननाद ढक्कांनव पञ्च वारान्” शब्दे न्दुशेखरधृतवाक्यम्। अनु + नादेनानुकरणे सक॰।
“तथा च तेषां रुदतां महा-त्मनां दिशं च खञ्चानुननाद निस्वनः” रामा॰

२ ।

११

१ अ॰। अभि + आभिमुख्येन शब्दकरणे।
“पुत्रेति तन्मयतया तर-वोऽभिनेदुः” भाग॰

१ ।

२ ।

२ । उद् + उच्चैःशब्दकरणे।
“कालमेघैवोन्नदन्” भा॰ द्रो॰

६८

१४ प्रति + प्रतिशब्देन अनुकरणे सक॰।
“वयं प्रति नदन्तस्तान्” भा॰ भी॰

४५

१८ ।

णद¦ भाषे चु॰ उभ॰ सक्॰ सेट्। नादयति ते प्रणादयतिअनीनदत्--त। ननाद नेदतुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णद¦ r. 1st cl. (नदति प्रणदति) To sound Inarticulately, to roar as a river or a wild beast, to ring as a bell, &c. r. 10th cl. (नादयति-ते) To speak or tell, to shine. भासे चुरा-उभ-सक-सेट् | भ्वा-पर-अक-सेट् |

णद (इ) णिदि¦ r. 1st cl. (निन्दति-ते प्रणिन्दति) also (ऋ) णिदृ r. 1st cl. (नेदति- ते, प्रणेदति)
1. To abuse. to censure, to reproach, to reprove or revile, to despise or condemn, &c. (The second root means also)
2. To approach, to come near. The change of ण after a preposition is op- tional in the derivatives of the first of these roots. E. कुत्सने भ्वादि- पर-सक-सेट् इदित् | सन्निधाने अक-निन्दने सक-भ्वा-उभ-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णद&oldid=393279" इत्यस्माद् प्रतिप्राप्तम्