यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णस, ङ ह्वृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-सकं च-सेट् ।) ह्वृतिरिह कुटिली- भावस्तत्करणञ्च । ङ, नसते खलः कुटिलः स्यादित्यर्थः । नसते लतांवायुः कुटिलांकरोती- त्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णस¦ कौटिल्ये भ्वा॰ आत्म॰ अक॰ सेट्। नसते प्रण-मते। अनसिष्ट। नेसे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णस¦ r., 1st cl. (नसते (प्रणसते)
1. To be crooked, (literally or metaphorical- ly. ).
2. To bend, to make curved or crooked. भ्वा-आत्म-अक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णस&oldid=393316" इत्यस्माद् प्रतिप्राप्तम्