यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिल, श गहने । इति कविकल्पद्रुमः ॥ (तुदां- परं-सकं-सेट् ।) ह्नस्वी । गहनं दुर्ब्बोधः । श, निलति शास्त्रं कुधीः दुःखेन जानातीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिल¦ दुर्बोधे तुदा॰ पर॰ सक॰ सेट्। निलति प्रणिलति। अनेलीत् निनेल।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिल¦ r. 6th cl. (निलति)
1. To misunderstand, to comprehend ill or im- perfectly.
2. To be thick or impenetrable.

"https://sa.wiktionary.org/w/index.php?title=णिल&oldid=393339" इत्यस्माद् प्रतिप्राप्तम्