यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिष, उ सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् । उदित्वात् क्त्रावेट् ।) उ, नेषित्वा निष्ट्वा । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिष¦ सेके भ्वा॰ पर॰ सक॰ सेट्। नेषति प्रणेषति अणेषीत्। निनेष।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिष¦ r. 1st cl. (उ) णिषु (नेषति) To sprinkle, to shed as water.

"https://sa.wiktionary.org/w/index.php?title=णिष&oldid=393351" इत्यस्माद् प्रतिप्राप्तम्