यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णु, ल स्तुतौ । इति कविकल्पद्रुमः ॥ (अदां-परं- सकं-सेट् ।) ल, नौति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णु¦ स्तुतौ अदा॰ पर॰ सक॰ वेट्। नौति प्रणौति अनावीत्-अनौषीत् नुनाव नुनुविथ नुनुविव। नोता नवितानविष्यति नोष्यति नोतव्यं नवितव्यं नुतः। नुतिःनुत्वा प्रणुत्य।
“येन नुवन्तमहिंसं पिणक्” ऋ॰

६ ।

१७ ।

१० ।
“द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वतीतन्मिथुनं नुनाव” कुमा॰।
“सादरं नैमि तं भक्त्याश्रीगोपीजनवल्लभम्” स्क॰ पु॰।
“सैन्यं नीलं नुनावच” भट्टिः। णिच् नावयति णिच् सन्। नुनावयिषतिसन् नुण्णूषते यङ् नोनूयते। आ + सम्यग्स्तवने आत्म॰।
“पतत्त्रिणः शुभामन्दमानु-बानास्त्वजिह्लदन्” भट्टिः। प्र + प्रकर्षेण स्तवभे
“एददेवं विद्वानक्षरं प्रणौति” छा॰ उ॰।

णु¦ गतौ भ्वा॰ आत्म॰ सक॰ अमोट् निघण्टुः। गवते नवतेइत्यादि गतिकर्मसु मिरुक्तोक्तेः नवते।
“अभीनवन्तेअदूहः प्रियमिन्द्रस्य काम्यम्” ऋ॰

९ ।

१० ।

१ ।
“अभीनवन्ते अभिगच्छन्ति” भा॰।
“हरिं नवन्ते अवता[Page3199-b+ 38] उदन्यवः” ऋ॰

९ ।

८६

७२


“नवन्ते गच्छन्ति” भा॰।
“गावो न धेनवोऽनवन्त”

१० ।

९५ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णु¦ r. 3rd cl. (नौति-प्रणौति) To praise With आङ् prefixed (आनुते) To utter a cry of regret. r. 6th cl. (नवति) To praise. अदा-पर सक-वेट् |

"https://sa.wiktionary.org/w/index.php?title=णु&oldid=393371" इत्यस्माद् प्रतिप्राप्तम्