यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णू, शि स्तवने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ह्नस्वान्तोऽयमिति वररुचिः । शि, नुवति । अनुवीत् । इति दुर्गादासः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णू¦ r. 6th cl. (नुवति) To praise; also णु-तु-कु-पर-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णू&oldid=393379" इत्यस्माद् प्रतिप्राप्तम्