यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णूस्तुतौ¦ तु॰ कु॰ सक॰ प॰ सेट्। नुवति प्रणुवति अनुवीत् नुनाव
“समिन्द्रगर्दभं मृण नुवन्तं पापयामुया” ऋ॰

१ ।

२९ ।


“महामनूषत श्रुतम्” ऋ॰

१ ।

६ ।


“अबुषत स्तुतबन्तःआर्षः इडभावः। अयं ह्रस्वान्त इति षिररुचिः। नुव-[Page3200-a+ 30] मानाश्च मर्त्ताः” ऋ॰

१ ।

१९

०१ नवमानास्तुवानाः” भा॰वेदे आत्म॰ गणव्यात्यासश्च।

"https://sa.wiktionary.org/w/index.php?title=णूस्तुतौ&oldid=393383" इत्यस्माद् प्रतिप्राप्तम्