यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णेद, ऋ ञ सन्निधौ । कुत्सने । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-अकं-सकं च-सेट् ।) सन्निधिः सन्नि- कर्षः । ऋ, अनिनेदत् । ञ, नेदति नेदते दयालुं दीनः । निनेदुः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णेद¦ सन्निधाने उभ सक॰ सेट्। नेदति--ते प्रनेदति--ते। अनेदीत् अनेदिष्ट निनेद निनेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णेद (ऋ) णेदृ¦ r. 1st cl. (नेदति-ते)
1. To censure, to despise.
2. To approach or come near; see णिद। उभ-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णेद&oldid=393387" इत्यस्माद् प्रतिप्राप्तम्