यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णेष, ऋ ङ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) ऋ, अनिनेषत् । ङ, नेषते निनेषे । व्रजो गतिः । इति दुर्गादासः ॥ * ॥ एते धातवः स्वभावतो दन्त्यनादयो णोपदेशेन मूर्द्धन्यणाद्याः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णेष¦ गतौ भ्वा॰ आत्म॰ सेट्। नेषते प्रणेषते। अनेषिष्टऋदित् अनिनेषत्--त। एते घातवः नादिका अपि सति हेतौ णत्वार्थं गणेणोपदेशितया पठिताः प्रयोगे तु दन्त्यनादय एव पुनःप्रादियोगे णत्वमुपयान्ति। नन्दनाथनाधनक्क नृनाटिधातयस्तु णोपदेशत्वाभावात् निमित्तेऽपि न णत्वमुपयान्तीति भेदः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णेष (ऋ) णेषृ¦ r. 1st cl. (नेषते) To go, to move or approaeh. भ्वा-आत्म-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णेष&oldid=393391" इत्यस्माद् प्रतिप्राप्तम्