यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तः, पुं, (तर्द्दति तम्बति वा हिनस्ति द्रव्यादिहर- णेन जनानिति । तर्द्द तम्ब वा + डः ।) चौरः । अमृतम् । पुच्छम् । क्रोडः । म्लेच्छः । इति मेदिनी । ते, १ ॥ गर्भः । शठः । इति शब्दरत्ना- वली ॥ रत्नम् । सुगतः । योधः । गौरविवर्ज्जित- पुच्छम् । क्रोष्टुपुच्छम् । इत्येकाक्षरकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तः [tḥ], 1 A tail.

The tail of a jackal.

The breast.

The womb.

The hip or flank.

A warrior.

A thief.

A wicked man.

An outcaste, a barbarian.

A Buddha.

A jewel.

Nectar.

(In prosody) One of the eight syllabic feet.

ता, तम् Passing, crossing.

Virtue, religious merit. -ता N. of Lakṣmī.

"https://sa.wiktionary.org/w/index.php?title=तः&oldid=393424" इत्यस्माद् प्रतिप्राप्तम्