यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकरी¦ स्त्री तं कुत्सितं करोति कृ--ट ङीप्। कुत्सितकारिण्यांस्त्रियां
“ते भिनद्मि तकरीम्” तैत्ति॰ स॰

३ ।

३ ।

१० ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकरी f. a particular part of a woman's pudenda TS. iii , 3 , 10 , 1

तकरी f. ( तगरी) AV.Paipp ,

"https://sa.wiktionary.org/w/index.php?title=तकरी&oldid=393440" इत्यस्माद् प्रतिप्राप्तम्