यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्यः, त्रि, (तकं हासमर्हतीति । तक + यत् ।) हास्यः । (तक सहने + “तकिशसि चयति जनिभ्यो यद्बाच्यः ।” ६ । ४ । ६५ । इत्यस्य सूत्रस्य वार्त्तिकोक्त्या यत् ।) सहनीयः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्य¦ mfn. (-क्यः-क्या-क्यं)
1. Laughable, ridiculous.
2. To be borne or en- dured. E. तक् to laugh, यत् participial aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्य mfn. fut.Pass.p. Pa1n2. 3-1 , 97 Va1rtt. 1 Pat. quick RV. viii , 69 , 13.

"https://sa.wiktionary.org/w/index.php?title=तक्य&oldid=393492" इत्यस्माद् प्रतिप्राप्तम्