यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रकूर्च्चिका, स्त्री, (तक्रजाता कूर्च्चिका ।) तक्र- योगेन ऊष्णदुग्धात् जाता । छाना इति भाषा । अस्या गुणाः । मलबद्धवातकारित्वम् । रूक्ष- त्वम् । दुर्ज्जरत्वञ्च । इति राजवल्लभः ॥ (यथा सुश्रुते सूत्रस्थाने ४५ अध्याये । “ग्राहिणी वातला रूक्षा दुर्ज्जरा तक्रकूर्च्चिका ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रकूर्च्चिका¦ f. (-का) Inspissated buttermilk. E. तक्र, and कूर्च्चिक | inspissat- ed milk.

"https://sa.wiktionary.org/w/index.php?title=तक्रकूर्च्चिका&oldid=393508" इत्यस्माद् प्रतिप्राप्तम्