यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रपिण्ड¦ पु॰
“दध्ना तक्रेण वा दुष्टं दुग्धं बद्धं सुवाससा। द्रवभागेन हीनं यत् तक्रपिण्डः स उच्यते” इत्युक्ते(छाना) ख्याते पदार्थे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रपिण्ड/ तक्र--पिण्ड m. curd Bhpr. v , 13 , 30.

"https://sa.wiktionary.org/w/index.php?title=तक्रपिण्ड&oldid=393513" इत्यस्माद् प्रतिप्राप्तम्