यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रमांसम्, क्ली, (तक्रयोगेन पाचितं मांसम् ।) व्यञ्जनविशेषः । एख्नि इति पारस्य भाषा । तस्य पाकप्रकारो यथा, -- “पाकपात्रे घृतं दत्त्वा हरिद्राहिङ्गु भर्ज्जयेत् । छागादेः सकलस्यापि खण्डान्यष्टौ च भर्जयेत् ॥ मिद्धियोग्यं जलं दत्त्वा पचेम्मृदुतरं यथा । राजिकादियुते तक्रे मांसखण्डानि धारयेत् ॥” तस्य गुणाः । “तक्रमांसन्तु वातघ्नं लघु रुच्यं बलप्रदम् । कफघ्नं पित्तलं किञ्चित् सर्व्वाहारस्य पाचनम् ॥” इति भावप्रकाशः ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रमांस¦ न॰ कृतान्नशब्दे

२१

८३ पृ॰ उक्ते तक्रेण पाकविशेषयुक्ते मांसभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रमांस¦ n. (-सं) Meat fried with ghee, turmeric and asafœtida, &c. eaten with buttermilk. E. तक्र, and मांस flesh.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रमांस/ तक्र--मांस n. meat fried with ghee and eaten with buttermilk Bhpr.

"https://sa.wiktionary.org/w/index.php?title=तक्रमांस&oldid=393524" इत्यस्माद् प्रतिप्राप्तम्