यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्राटः, पुं, (तक्राय तक्रोत्पादनाय अटतीति । अट + अच् ।) मन्थानदण्डः । इति हारा- वली । ३४ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्राट¦ पु॰ तक्रार्थं तक्रोत्पादनार्थमटति अट--अच्। मन्थानदण्डे हारा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्राट¦ m. (-टः) A churning stick. E. तक्र buttermilk, and अट what goes or is, (from it) [Page301-a+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्राट/ तक्रा m. a churning-stick(See. दधि-चार) , Va1sav. 157.

"https://sa.wiktionary.org/w/index.php?title=तक्राट&oldid=393545" इत्यस्माद् प्रतिप्राप्तम्